B 20-8 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/8
Title: Svapnādhyāya
Dimensions: 21 x 4 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/8009
Remarks:
Reel No. B 20-8 Inventory No. 73511
Title Savapnādhyāya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 21.0 x 4.0 cm
Binding Hole one in centre left
Folios 16
Lines per Folio 5
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/8009
Manuscript Features
1v is missing and available up to 17v.
Excerpts
«Beginning: »
yena śṛṇu devī varaprade ||
rājyalābhañ ca śrīlābhaṃ duḥkhamuktasukhāvahaṃ |
dhanalābhañ ca bhavet prātiḥ(!) bhāryāputrañ ca lābhakaṃ ||<ref name="ftn1">unmetric</ref>
bhūmilābhammarojña(!)ñ ca sobhāgyaṃ(!) śatruṇā(!)sanaḥ |
ye bhaviṣyaḥ(!) manuṣyāṇāṃ nirmmitaṃ svabhāṣitaṃ ||
svapnas tu prathame yāme cābdakaṃ phalam aśnute || (fol. 2r1–4)
«End: »
rājana(!) rājaputraṃ vā camūpati(!) mahābalaḥ |
svapna yasya prabudhyanti devānāñ ca vijānitaṃ(!) |
śubhabhāvo dvijā (!) śreyaḥ pramāna(!)puruṣas tathā |
ete yasya prabudhyanti devānāñ ca vinirddiśet ||
mahāpratimahārūpaḥ śivayogī jaṭādharaḥ |
ete (fol. 17v3–5)
«Colophon: »x
Microfilm Details
Reel No. B 20/8
Date of Filming 11-09-1970
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-11-2009
Bibliography
<references/>