B 20-8 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/8
Title: Svapnādhyāya
Dimensions: 21 x 4 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/8009
Remarks:


Reel No. B 20-8 Inventory No. 73511

Title Savapnādhyāya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 21.0 x 4.0 cm

Binding Hole one in centre left

Folios 16

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/8009

Manuscript Features

1v is missing and available up to 17v.

Excerpts

«Beginning: »

yena śṛṇu devī varaprade ||

rājyalābhañ ca śrīlābhaṃ duḥkhamuktasukhāvahaṃ |

dhanalābhañ ca bhavet prātiḥ(!) bhāryāputrañ ca lābhakaṃ ||<ref name="ftn1">unmetric</ref>

bhūmilābhammarojña(!)ñ ca sobhāgyaṃ(!) śatruṇā(!)sanaḥ |

ye bhaviṣyaḥ(!) manuṣyāṇāṃ nirmmitaṃ svabhāṣitaṃ ||

svapnas tu prathame yāme cābdakaṃ phalam aśnute || (fol. 2r1–4)

«End: »

rājana(!) rājaputraṃ vā camūpati(!) mahābalaḥ |

svapna yasya prabudhyanti devānāñ ca vijānitaṃ(!) |

śubhabhāvo dvijā (!) śreyaḥ pramāna(!)puruṣas tathā |

ete yasya prabudhyanti devānāñ ca vinirddiśet ||

mahāpratimahārūpaḥ śivayogī jaṭādharaḥ |

ete (fol. 17v3–5)

«Colophon: »x

Microfilm Details

Reel No. B 20/8

Date of Filming 11-09-1970

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-11-2009

Bibliography


<references/>